Menu

Tuesday, August 8, 2023

Daily Spoken Sentences by Students : Multilingual Page-1

Sentence 1

Hindi: मैं रोजाना सुबह जल्दी उठता हूं

English: I wake up early in the morning daily

Punjabi: ਮੈਂ ਰੋਜ਼ਾਨਾ ਸਵੇਰੇ ਜਲਦੀ ਉੱਠਦਾ ਹਾਂ

Sanskrit: अहं प्रतिदिनं प्रातःकाले जागरामि

Marathi: मी रोज सकाळी लवकर उठतो


Sentence 2

Hindi: मैं सुबह खाली पेट पानी पीता हूं

English: I drink water with an empty stomach in the morning

Punjabi: ਮੈਂ ਸਵੇਰੇ ਖਾਲੀ ਪੇਟ ਪਾਣੀ ਪੀਂਦਾ ਹਾਂ

Sanskrit: अहं प्रातःकाले शून्योदरः जलं पिबामि

Marathi: मी सकाळी रिकाम्या पोटी पाणी पितो


Sentence 3

Hindi: मैं रोजाना योग और व्यायाम करता हूं

English: I do yoga & exercise daily

Punjabi: ਮੈਂ ਰੋਜ਼ਾਨਾ ਯੋਗਾ ਅਤੇ ਕਸਰਤ ਕਰਦਾ ਹਾਂ

Sanskrit:अहं प्रतिदिनं योगं व्यायामं करोमि

Marathi:मी रोज योगा आणि व्यायाम करतो 


Sentence 4

Hindi: मैं रोजाना सुबह ध्यान करता हूं

English: I meditate daily in the morning

Punjabi: ਮੈਂ ਰੋਜ਼ਾਨਾ ਸਵੇਰੇ ਸਿਮਰਨ ਕਰਦਾ ਹਾਂ

Sanskrit: अहं प्रतिदिनं प्रातःकाले ध्यायामि

Marathi: मी रोज सकाळी ध्यान करतो


Sentence 5

Hindi: मैं हर रोज सुबह जल्दी नहाता हूं

English: I take bath everyday early in the morning

Punjabi:ਮੈਂ ਹਰ ਰੋਜ਼ ਸਵੇਰੇ ਜਲਦੀ ਇਸ਼ਨਾਨ ਕਰਦਾ ਹਾਂ

Sanskrit: अहं प्रतिदिनं प्रातःकाले स्नानं करोमि

Marathi: मी रोज सकाळी लवकर आंघोळ करतो


Sentence 6

Hindi: मैं स्कूल जाने से पहले अपने माता-पिता के पैर छूता हूं

English: I touch my parents' feet before going to school

Punjabi: ਮੈਂ ਸਕੂਲ ਜਾਣ ਤੋਂ ਪਹਿਲਾਂ ਆਪਣੇ ਮਾਪਿਆਂ ਦੇ ਪੈਰ ਛੂਹ ਲੈਂਦਾ ਹਾਂ

Sanskrit: अहं विद्यालयं गमनात् पूर्वं मम मातापितृणां पादौ स्पृशामि

Marathi: शाळेत जाण्यापूर्वी मी माझ्या पालकांच्या पायाला स्पर्श करतो

Nursery Rhymes

No comments:

Post a Comment