Sentence 1
Hindi: मैं रोजाना सुबह जल्दी उठता हूं
English: I wake up early in the morning daily
Punjabi: ਮੈਂ ਰੋਜ਼ਾਨਾ ਸਵੇਰੇ ਜਲਦੀ ਉੱਠਦਾ ਹਾਂ
Sanskrit: अहं प्रतिदिनं प्रातःकाले जागरामि
Marathi: मी रोज सकाळी लवकर उठतो
Sentence 2
Hindi: मैं सुबह खाली पेट पानी पीता हूं
English: I drink water with an empty stomach in the morning
Punjabi: ਮੈਂ ਸਵੇਰੇ ਖਾਲੀ ਪੇਟ ਪਾਣੀ ਪੀਂਦਾ ਹਾਂ
Sanskrit: अहं प्रातःकाले शून्योदरः जलं पिबामि
Marathi: मी सकाळी रिकाम्या पोटी पाणी पितो
Sentence 3
Hindi: मैं रोजाना योग और व्यायाम करता हूं
English: I do yoga & exercise daily
Punjabi: ਮੈਂ ਰੋਜ਼ਾਨਾ ਯੋਗਾ ਅਤੇ ਕਸਰਤ ਕਰਦਾ ਹਾਂ
Sanskrit:अहं प्रतिदिनं योगं व्यायामं करोमि
Marathi:मी रोज योगा आणि व्यायाम करतो
Sentence 4
Hindi: मैं रोजाना सुबह ध्यान करता हूं
English: I meditate daily in the morning
Punjabi: ਮੈਂ ਰੋਜ਼ਾਨਾ ਸਵੇਰੇ ਸਿਮਰਨ ਕਰਦਾ ਹਾਂ
Sanskrit: अहं प्रतिदिनं प्रातःकाले ध्यायामि
Marathi: मी रोज सकाळी ध्यान करतो
Sentence 5
Hindi: मैं हर रोज सुबह जल्दी नहाता हूं
English: I take bath everyday early in the morning
Punjabi:ਮੈਂ ਹਰ ਰੋਜ਼ ਸਵੇਰੇ ਜਲਦੀ ਇਸ਼ਨਾਨ ਕਰਦਾ ਹਾਂ
Sanskrit: अहं प्रतिदिनं प्रातःकाले स्नानं करोमि
Marathi: मी रोज सकाळी लवकर आंघोळ करतो
Sentence 6
Hindi: मैं स्कूल जाने से पहले अपने माता-पिता के पैर छूता हूं
English: I touch my parents' feet before going to school
Punjabi: ਮੈਂ ਸਕੂਲ ਜਾਣ ਤੋਂ ਪਹਿਲਾਂ ਆਪਣੇ ਮਾਪਿਆਂ ਦੇ ਪੈਰ ਛੂਹ ਲੈਂਦਾ ਹਾਂ
Sanskrit: अहं विद्यालयं गमनात् पूर्वं मम मातापितृणां पादौ स्पृशामि
Marathi: शाळेत जाण्यापूर्वी मी माझ्या पालकांच्या पायाला स्पर्श करतो
No comments:
Post a Comment